Oxford,p.92:Jodoshu,p.194

THE SMALLER SUKHÂVATÎVYÛHA

// namaḥ sarvajñāya //

  evaṁ mayā śrutaṁ / ekasmin samaye bhagavāñ śrāvastyāṁ viharati 
sma jetavane 'nāthapiṁḍadasyārāme mahatā bhikṣusaṁghena sārdham ardhatrayodaśabhir 
bhikṣuśatair abhijñānābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ /
tadyathā sthavireṇa ca śāriputreṇa mahāmaudgalyāyanena ca mahākāśyapena 
ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena 
ca revatena ca śuddhipaṁthakena ca naṁdena cānaṁdena ca rāhulena ca 
gavāṁpatinā ca bharadvājena ca kālodayinā ca vakkulena cāniruddhena 
ca / etaiś cānyaiś ca saṁbahulair mahāśrāvakaiḥ saṁbahulaiś ca bodhisattvair 
mahāsattvaiḥ / tadyathā maṁjuśriyā ca kumārabhūtenājitena ca 
bodhisattvena gaṁdhahastinā ca bodhisattvena nityodyuktena ca bodhisattvenānikṣiptadhureṇa 
ca bodhisattvena / etaiś cānyaiś ca saṁbahulair bodhisattvair 
mahāsattvaiḥ / śakreṇa ca devānām iṁdreṇa brahmaṇā ca sahāṁpatinā / 
etaiś cānyaiś ca saṁbahulair devaputranayutaśatasahasraiḥ //1//

O.93:J.196
  tatra khalu bhagavān āyuṣmaṁtaṁ śāriputram āmaṁtrayati sma / asti 
śāriputra paścime digbhāga ito buddhakṣetraṁ koṭiśatasahasraṁ buddhakṣetrāṇām 
atikramya sukhāvatī nāma lokadhātuḥ / tatrāmitāyurnāma tathāgato 
'rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṁ ca 
deśayati / tat kiṁ manyase śāriputra kena kāraṇena sā lokadhātuḥ 
sukhāvatīty ucyate / tatra khalu punaḥ śāriputra sukhāvatyāṁ lokadhātau 
nāsti sattvānāṁ kāyaduḥkhaṁ na cittaduḥkhaṁ apramāṇāny eva sukhakāraṇāni /
tena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate //2//
  punar aparaṁ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ 
saptabhis tālapaṁktibhiḥ kiṁkiṇījālaiś ca samalaṁkṛtā samaṁtato 'nuparikṣiptā 
citrā darśanīyā caturṇāṁ ratnānāṁ / tadyathā suvarṇasya 
rūpyasya vaiḍūryasya sphaṭikasya / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ 
samalaṁkṛtaṁ tadbuddhakṣetraṁ //3//
  punar aparaṁ śāriputra sukhāvatyāṁ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ / 
tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohita-
muktasyāśmagarbhasya musāragalvasya saptamasya ratnasya / aṣṭāṁgopetavāri-
paripūrṇāḥ samatīrthakāḥ kākapeyā(1) suvarṇavālukāsaṁstṛtāḥ / 
tāsu ca puṣkariṇīṣu samaṁtāc caturdiśaṁ catvāri sopānāni citrāṇi 
darśanīyāni caturṇāṁ ratnānāṁ / tadyathā suvarṇasya rūpyasya vaiḍūryasya 
sphaṭikasya / tāsāṁ ca puṣkariṇīnāṁ samaṁtād ratnavṛkṣā jātāś citrā 
darśanīyā saptānāṁ ratnānāṁ / tadyathā suvarṇasya rūpyasya vaiḍūryasya 
sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya 

O.94:J.198
ratnasya / tāsu ca puṣkariṇīṣu saṁti padmāni jātāni nīlāni 
nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni / pītāni 
pītavarṇāni pītanirbhāsāni pītanidarśanāni / lohitāni 
lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni / avadātāny 
avadātavarṇāny avadātanirbhāsāny avadātanidarśanāni / citrāṇi 
citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakra-
pramāṇapariṇāhāni / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ 
tadbuddhakṣetraṁ //4//
  punar aparaṁ śāriputra tatra buddhakṣetre nityapravāditāni divyāni 
tūryāṇi suvarṇavarṇā ca mahāpṛthivī ramaṇīyā / tatra ca buddhakṣetre 
triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṁ pravarṣati divyānāṁ 
māṁdāravapuṣpāṇāṁ / tatra ye sattvā upapannās ta ekena purobhaktena 
koṭiśatasahasraṁ buddhānāṁ vaṁdaṁty anyāṁl lokadhātūn gatvā / ekaikaṁ ca 
tathāgataṁ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhir abhyavakīrya punar api 
tām eva lokadhātum āgacchaṁti divāvihārāya / evaṁrūpaiḥ śāriputra 
buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //5//
  punar aparaṁ śāriputra tatra buddhakṣetre saṁti haṁsāḥ krauṁcā mayūrāś ca / 
te triṣkṛtvo rātrau triṣkṛtvo divasasya saṁnipatya saṁgītiṁ kurvaṁti 
sma svakasvakāni ca rutāni pravyāharaṁti / teṣāṁ pravyāharatām 
iṁdriyabalabodhyaṁgaśabdo niścarati / tatra teṣāṁ manuṣyāṇāṁ taṁ śabdaṁ 
śrutvā buddhamanasikāra utpadyate dharmamanasikāra utpadyate saṁghamanasikāra 
utpadyate // tat kiṁ manyase śāriputra tiryagyonigatās te 

O.95:J.200
sattvāḥ / na punar evaṁ draṣṭavyaṁ / tat kasmād dhetoḥ / nāmāpi śāriputra 
tatra buddhakṣetre nirayāṇāṁ nāsti tiryagyonīnāṁ yamalokasya 
nāsti / te punaḥ pakṣisaṁghās tenāmitāyuṣā tathāgatena nirmitā 
dharmaśabdaṁ niścārayaṁti / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ 
samalaṁkṛtaṁ tadbuddhakṣetraṁ //6//
  punar aparaṁ śāriputra tatra buddhakṣetre tāsāṁ ca tālapaṁktīnāṁ teṣāṁ ca 
kiṁkiṇījālānāṁ vāteritānāṁ valgur manojñaḥ śabdo niścarati / 
tadyathāpi nāma śāriputra koṭiśatasahasrāṁgikasya divyasya tūryasya 
cāryaiḥ(2) saṁpravāditasya valgur manojñaḥ śabdo niścarati evam eva 
śāriputra tāsāṁ ca tālapaṁktīnāṁ teṣāṁ ca kiṁkiṇījālānāṁ 
vāteritānāṁ valgur manojñaḥ śabdo niścarati / tatra teṣāṁ manuṣyāṇāṁ 
taṁ śabdaṁ śrutvā buddhānusmṛtiḥ kāye saṁtiṣṭhati dharmānusmṛtiḥ kāye 
saṁtiṣṭhati saṁghānusmṛtiḥ kāye saṁtiṣṭhati / evaṁrūpaiḥ śāriputra 
buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //7//
  tat kiṁ manyase śāriputra kena kāraṇena sa tathāgato 'mitāyur nāmocyate / 
tasya khalu punaḥ śāriputra tathāgatasya teṣāṁ ca manuṣyāṇām(3) 
aparimitam āyuḥpramāṇaṁ / tena kāraṇena sa tathāgato 'mitāyur nāmocyate / 
tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṁ 
samyaksaṁbodhim abhisaṁbuddhasya //8//
  tat kiṁ manyase śāriputra kena kāraṇena sa tathāgato 'mitābho 
nāmocyate / tasya khalu punaḥ śāriputra tathāgatasyābhāpratihatā 
sarvabuddhakṣetreṣu / tena kāraṇena sa tathāgato 'mitābho nāmocyate // 

O.96:J.202
tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṁgho yeṣāṁ na sukaraṁ 
pramāṇam ākhyātuṁ śuddhānām arhatāṁ / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ 
samalaṁkṛtaṁ tadbuddhakṣetraṁ //9//
  punar aparaṁ śāriputra ye 'mitāyuṣas tathāgatasya buddhakṣetre sattvā 
upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhās 
teṣāṁ śāriputra bodhisattvānāṁ na sukaraṁ pramāṇam ākhyātum anyatrāprameyāsaṁkhyeyā 
iti saṁkhyāṁ gacchaṁti // tatra khalu punaḥ śāriputra 
buddhakṣetre sattvaiḥ praṇidhānaṁ kartavyaṁ / tat kasmād dhetoḥ / yatra hi nāma 
tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṁ bhavati / nāvaramātrakeṇa 
śāriputra kuśalamūlenāmitāyuṣas tathāgatasya buddhakṣetre sattvā upapadyaṁte / 
yaḥ kaścic chāriputra kulaputro vā kuladuhitā vā tasya 
bhagavato 'mitāyuṣas tathāgatasya nāmadheyaṁ śroṣyati śrutvā ca manasikariṣyati 
ekarātraṁ vā dvirātraṁ vā trirātraṁ vā catūrātraṁ vā 
paṁcarātraṁ vā ṣaḍrātraṁ vā saptarātraṁ vāvikṣiptacitto manasikariṣyati 
yadā sa kulaputro vā kuladuhitā vā kālaṁ kariṣyati tasya kālaṁ 
kurvataḥ so 'mitāyus tathāgataḥ śrāvakasaṁghaparivṛto bodhisattvagaṇapuraskṛtaḥ 
purataḥ sthāsyati so 'viparyastacittaḥ kālaṁ kariṣyati ca(4)
sa kālaṁ kṛtvā tasyaivāmitāyuṣas tathāgatasya buddhakṣetre sukhāvatyāṁ 
lokadhātāv upapatsyate / tasmāt tarhi śāriputra idam arthavaśaṁ saṁpaśyamāna 
evaṁ vadāmi satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre 
cittapraṇidhānaṁ kartavyaṁ //10//
  tadyathāpi nāma śāriputra aham etarhi tāṁ parikīrtayāmi evam eva

O.97:J.204
śāriputra pūrvasyāṁ diśy akṣobhyo nāma tathāgato merudhvajo nāma 
tathāgato mahāmerur nāma tathāgato meruprabhāso nāma tathāgato 
maṁjudhvajo nāma tathāgata evaṁpramukhāḥ śāriputra pūrvasyāṁ diśi 
gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi 
jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇa-
parikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //11//
  evaṁ dakṣiṇasyāṁ diśi caṁdrasūryapradīpo nāma tathāgato yaśaḥprabho 
nāma tathāgato mahārciskaṁdho nāma tathāgato merupradīpo nāma 
tathāgato 'naṁtavīryo nāma tathāgata evaṁpramukhāḥ śāriputra dakṣiṇasyāṁ 
diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni 
buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha 
yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ 
//12//
  evaṁ paścimāyāṁ diśy amitāyur nāma tathāgato 'mitaskaṁdho nāma 
tathāgato 'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato 
mahāratnaketur nāma tathāgataḥ śuddharaśmiprabho nāma tathāgata evaṁpramukhāḥ 
śāriputra paścimāyāṁ diśi gaṁgānadīvālukopamā buddhā 
bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā 
nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ 
nāma dharmaparyāyaṁ //13//
  evam uttarāyāṁ diśi mahārciskaṁdho nāma tathāgato vaiśvānaranirghoṣo 
nāma tathāgato duṁdubhisvaranirghoṣo nāma tathāgato

O.98:J.206
duṣpradharṣo nāma tathāgata ādityasaṁbhavo nāma tathāgato jaleniprabho 
nāma tathāgataḥ prabhākaro nāma tathāgata evaṁpramukhā(5) śāriputrottarāyāṁ 
diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni 
buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / 
pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma 
dharmaparyāyaṁ //14//
  evam adhastāyāṁ diśi siṁho nāma tathāgato yaśo nāma tathāgato 
yaśaḥprabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo 
nāma tathāgato dharmadhvajo nāma tathāgata evaṁpramukhāḥ śāriputrādhastāyāṁ 
diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni 
buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / 
pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma 
dharmaparyāyaṁ //15//
  evam upariṣṭhāyāṁ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo 
nāma tathāgata iṁdraketudhvajarājo nāma tathāgato gaṁdhottamo nāma 
tathāgato gaṁdhaprabhāso nāma tathāgato mahārciskaṁdho nāma tathāgato 
ratnakusumasaṁpuṣpitagātro nāma tathāgataḥ sāleṁdrarājo nāma 
tathāgato ratnotpalaśrīr nāma tathāgataḥ sarvārthadarśo nāma tathāgataḥ 
sumerukalpo nāma tathāgata evaṁpramukhāḥ śāriputropariṣṭhāyāṁ diśi 
gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi 
jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam 
aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //16//

O.99:J.208
  tat kiṁ manyase śāriputra kena kāraṇenāyaṁ dharmaparyāyaḥ sarvabuddhaparigraho 
nāmocyate / ye kecic chāriputra kulaputrā vā kuladuhitaro 
vāsya dharmaparyāyasya nāmadheyaṁ śroṣyaṁti teṣāṁ ca buddhānāṁ bhagavatāṁ 
nāmadheyaṁ dhārayiṣyaṁti sarve te buddhaparigṛhītā bhaviṣyaṁty avinivartanīyāś 
ca bhaviṣyaṁty anuttarāyāṁ samyaksaṁbodhau(6) / tasmāt tarhi śāriputra 
śraddadhādhvaṁ pratīyatha mākāṁkṣayatha mama ca teṣāṁ ca buddhānāṁ bhagavatāṁ / 
ye kecic chāriputra kulaputrā vā kuladuhitaro vā tasya 
bhagavato 'mitāyuṣas tathāgatasya buddhakṣetre cittapraṇidhānaṁ kariṣyaṁti 
kṛtaṁ vā kurvaṁti vā sarve te 'vinivartanīyā bhaviṣyaṁty anuttarāyāṁ 
samyaksaṁbodhau(6) tatra ca buddhakṣetra upapatsyaṁty upapannā vopapadyaṁti vā / 
tasmāt tarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiś ca tatra buddhakṣetre 
cittapraṇidhir utpādayitavyaḥ //17//
  tadyathāpi nāma śāriputrāham etarhi teṣāṁ buddhānāṁ bhagavatām evam aciṁtyaguṇān 
parikīrtayāmi evam eva śāriputra mamāpi te buddhā 
bhagavaṁta evam aciṁtyaguṇān parikīrtayaṁti / suduṣkaraṁ bhagavatā śākyamuninā 
śākyādhirājena kṛtaṁ / sahāyāṁ lokadhātāv anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhya sarvalokavipratyayanīyo dharmo deśitaḥ 
kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye //18//
  tan mamāpi śāriputra paramaduṣkaraṁ yan mayā sahāyāṁ lokadhātāv 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhya sarvalokavipratyayanīyo dharmo 
deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye 
//19//

O.100:J.210
  idam avocad bhagavān āttamanāḥ/(7) āyuṣmāñ śāriputras te ca bhikṣavas 
te ca bodhisattvāḥ sadevamānuṣāsuragaṁdharvaś ca loko bhagavato 
bhāṣitam abhyanaṁdan //20//

// Sukhāvatīvyūho nāma mahāyānasūtraṁ //


Annotation by U.Wogihara (originally written in Japanese.J.212):
(1)"kāka-peyā" should be "kāka-peyāḥ".
(2)According to the Tibetan translation, "cāryaiḥ" should be "vādakaiḥ" or some other word of the same meaning.
(3)The existence of the phrase "teṣāṁ ca manuṣyānām" is questionable.
(4)"ca" should be omitted.
(5)"evaṁpramukhā" should be "evaṁpramukhāḥ".
(6)The phrase "anuttarāyām samyaksaṁbodhau" should be "-ttarāyāḥ samyaksaṁbu(sic.)dheḥ". *
(7)This daṇḍa or slash should be omitted.

(*But see BUDDHIST HYBRYD SANSKRIT DICTIONARY, p.78, q.v. avinivartanīya.(Note by Y.Fujita) 

***************************************************************
Note: This e-text cannot be used for any commercial purpose.
Data input by Yoshimichi Fujita. May15,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/