p.1

                                SUKHĀVATĪVYŪHA

  oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ 
sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-
pratyutpannebhyaḥ.
  namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
rātmane.
    namo 'mitābhāya jināya, te mune. 
    sukhāvatīṁ yāmi te cānukampayā. 
    sukhāvatīṁ kanakavicitrakānanāṁ 
    manoramāṁ sugatasutair alaṁkṛtāṁ. 
    tathāśrayāṁ prathitayaśasya dhīmataḥ, 
    prayāmi tāṁ bahuguṇaratnasaṁcayām. 
  evaṁ mayā śrutam : ekasmin samaye bhagavān rājagṛhe 
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena 
sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ 
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ 
parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair 
vijitavadbhir, uttamadamane śamathaprāptaiḥ, 
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair 
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ, 
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena 
ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā

p.2
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena 
ca maitrāyaṇīputreṇa, gavāṁpatinā ca, uruvilvākāśyapena 
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena 
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena 
ca, mahākapphinena ca, mahācundena ca, 
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca, 
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena 
ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena 
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā 
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair 
mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ, 
yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś 
ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ.
  atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam 
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya 
yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam 
etad avocat : viprasannāni ca tava bhagavata indriyāṇi, 
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ, 
tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ 
paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato 
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś 
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ 
jāṁbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa 
volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair 

p.3
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ 
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi, 
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. 
na khalu punar ahaṁ bhagavann abhijānāmi : iti 
pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy, 
evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ 
pītanirbhāsam. tasya me bhagavann evaṁ bhavati : buddhavihāreṇa 
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, 
mahānāgavihāreṇa vatādya tathāgato viharati. 
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān 
samanupaśyatīti.
  evam ukte, bhagavān āyuṣmantam ānandam etad avocat : 
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty, 
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-
mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān 
ānando bhagavantam etad avocat : na me bhagavan devatā 
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha 
tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ 
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa, 
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ; 
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ

p.4
samanupaśyatīti. 
  evam ukte, bhagavān āyuṣmantam ānandam etad avocat : 
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā 
mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas 
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai, 
mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ 
ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ 
manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu 
samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam 
upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate. 
tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ. 
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena 
kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ 
vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato 
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-
varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat 
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-
pāramitāprāptaḥ. samyaksaṁbuddhānām ānanda loke sudurlabhaḥ 
prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ 
sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṁ 
hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ 
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda

p.5
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām 
sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām 
arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase. 
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru, 
bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando 
bhagavataḥ pratyaśrauṣīt. 
  bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte 
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye 
'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma 
tathāgato 'rhan samyaksaṁbuddho loka udapādi. dīpaṁkarasyānanda 
pareṇa parataraṁ pratāpavān nāma tathāgato 
'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato 
'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato 
'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato 
'bhūt. evaṁ candrānano nāma, vimalānano nāma, 
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma, 
sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso 
nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, 
brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo 
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma, 
sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, 
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho 
nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño 
nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso 
nāma, cittadhārābuddhisaṁkusumitābhyudgato 

p.6
nāma puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro 
nāma, udakacandropamo nāma, avidyāndhakāravidhvaṁsanakaro 
nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo 
nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁha-
sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma-
svaranādābhinandino nāma, kusumasaṁbhavo nāma, prāptaseno 
nāma, candrabhānur nāma, merukūṭo nāma, candraprabho 
nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma, 
kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro 
nāma, padmavīthyupaśobhito nāma, tagaragandho 
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma, 
vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo 
nāma, mahāguṇadharo nāma, tamālapatracandanakardamo 
nāma, kusumābhijño nāma, ajñānavidhvaṁsano 
nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho 
nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur 
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma, 
kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma, 
dharmamatir nāma, siṁho nāma, siṁhamatir nāma, siṁhamater 
ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato 
'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa-
saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ, 
śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān. 
  tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ 
samyaksaṁbuddhasya pravacane dharmākaro nāma 
bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān, 
adhimātraṁ vīryavān, udārādhimuktiḥ. 
  atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād

p.7
ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ 
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas 
tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya, 
tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt : 
    amitaprabha, anantatulyabuddhe, 
    na ca iha anyaprabhā vibhāti kācit.
    sūryamaṇisirīṇa candra-ābhā, 
    na tapi na bhāsiṣu ebhi sarvaloke. (1)
    rūpam api anantu sattvasāre, 
    tatha api buddhasvaro anantaghoṣaḥ.
    śīlam api samādhiprajñavīryaiḥ 
    sadṛśu na te 'stiha loki kaścid anyaḥ. (2)
    gabhiru vipulu sūkṣma prāptu dharmo, 
    acintatu buddhavaro yathā samudraḥ. 
    tenonnamanā na cāsti śāstuḥ, 
    khiladoṣaṁ jahiyā atārṣi pāram. (3)
    yatha buddhavaro anantatejā 
    pratapati sarvadiśā narendrarājā, 
    tatha ahu buddha bhavitva dharmasvāmī, 
    jaramaraṇān prajāṁ pramocayeyam. (4)
    dānadamathaśīlakṣāntivīrya-
    dhyānasamādhi tathaiva agraśreṣṭhāṁ, 
    ebhi ahu vratāṁ samādadāmi, 
    buddha bhaviṣyāmi sarvasattvatrātā. (5)
    buddhaśatasahasrakoṭy anekā 

p.8
    yathariva vālika gaṅgayā anantā, 
    sarva ta ahu pūjayiṣya nāthān 
    śivavarabodhigaveṣako atulyāṁ. (6)
    gaṅgarajasamāna lokadhātūṁ 
    tatra bhūyottari ye ananta kṣetrā, 
    sarvata prabha muñcayiṣye tatrā 
    iti etādṛśi vīryam ārabhiṣye. (7)
    kṣetra mama udāru agraśreṣṭho, 
    varam iha maṇḍa pi saṁskṛtesmin.
    asadṛśa nirvāṇalokadhātusaukhyaṁ, 
    tac ca asattvatayā viśodhayiṣye. (8)
    daśadiśata samāgatāni sattvā 
    tatra gatāḥ sukham edhiṣyanti kṣipram. 
    buddha mama pramāṇa atra sākṣī, 
    avitathavīryabalaṁ janemi cchandaṁ. (9)
    daśadiśe lokavidū asaṅgajñānī 
    sada mama cittu prajānayantu te pi.
    avicigatu ahaṁ sadā vaseyaṁ, 
    praṇidhibalaṁ na punar nivartayiṣye. (10)
  atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ 
lokeśvararājaṁ tathāgatam saṁmukham ābhir gātābhir 
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ 
samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar 
anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi. 
tasya me bhagavān sādhu tathā dharmaṁ deśayatu, 
yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ; 

p.9
asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me 
bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya 
guṇavyūhasaṁpadaṁ parigṛhnīyām. evam uktaś cānanda sa 
bhagavāṁl lokeṣvararājas tathāgatas taṁ bhikṣum etad 
avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra-
guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ 
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ 
tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ 
śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti. 
  athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas 
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm 
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ; 
arthakāmo, hitaiṣy, anukampako, 'nukampām 
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ 
saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya 
bhagavata āyuṣpramāṇam abhūt. 
  atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya, 
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā, 
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari 
ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam, 

p.10
udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv 
apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam 
akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena 
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ 
saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ 
buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas 
tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad 
avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāra-
vyūhasaṁpad iti. evam ukte, ānanda, sa lokeśvararājas 
tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva. 
anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya 
parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā 
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi 
buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti. 
  athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ 
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye 
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim 
abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ 
tad buddhakṣetraṁ bhaviṣyati : 
  1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā, 
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. 
  2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ 

p.11
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā, 
tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam. 
  3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ 
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisambudhyeyam. 
  4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ 
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa-
saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam. 
  5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ 
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā 
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam. 
  6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ 
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ 
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. 
  7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ 
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur, 
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā

p.12
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. 
  8. sacen me bhagavaṁs tasmin buddhakṣetre ye 
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino 
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat 
saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ 
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur, 
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ 
sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  10. sacen me bhagavaṁs tasmin buddhakṣetre ye 
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ 
svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam. 
  11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ 
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve 
yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam. 
  12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ 
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ 
śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra-
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ 
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. 
  13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim

p.13
abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā 
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
saṁbudhyeyam. 
  14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ 
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya, 
sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra 
praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ 
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
saṁbudhyeyam.
  16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre 
sattvānām akuśalasya nāmadheyam api bhaven, mā 
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu 
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ 
parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām 
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu 
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya, 
mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus, 
teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha-
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad 
idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim 

p.14
abhisaṁbudhyeyam.
  19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu 
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā, 
tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni 
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran, 
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ 
saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā 
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā 
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ 
syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs 
teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā-
saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva-
lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ, 
sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva-
buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān 
anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari-
caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā 
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre

p.15
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni 
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni 
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr 
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran 
sarvasukhopadhānair, yad idaṁ : buddhānubhāvena, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
  23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny 
avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā, 
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair 
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ 
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
  24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ 
dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva 
vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu 
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ 

p.16
pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna-
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-
ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān 
tan na pratigṛhṇīyur, yad idam : anukampām upādāya, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
  26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre 
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-
vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
  27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād, 
antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti 
buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-
śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā 
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
  29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 

p.17
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān, 
na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ 
tad buddhakṣetraṁ bhaved, yatra samantād aprame-
yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran, 
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya 
pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi, 
sadā pravāditāś ca manojñasvarā vādyameghā na syur, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
  33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus, 
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā 

p.18
bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā 
mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena 
kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā 
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  35. sacen me bhagavan bodhiprāptasya, samantād aprame-
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo 
mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ 
cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ 
samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran, 
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
  36. sacen me bhagavan bodhiprāptasya, samantād daśasu 
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu 
ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya 
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ 
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya 
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven, 

p.19
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ 
saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā 
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs, 
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-
samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra-
guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā-
ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ 
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ 
nirgaccheyur, mā tāvad aham anuttarāṁ 
samyaksaṁbodhim abhisaṁbudhyeyam.
  41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān 
na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra 
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-
saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ 
paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

p.20
  42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ 
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā 
nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa-
paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu 
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa-
sahagatena kuśalamūlena yāvad bodhiparyantaṁ na 
sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna-
gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam.
  44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ 
nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā 
ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān 
buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād 
vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām 
ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān 

p.21
na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim 
abhisaṁbudhyeyam
  46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ 
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā 
bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham 
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. 
  47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre 
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya-
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran, 
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad 
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
  atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān 
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā 
gāthā abhāṣata :
    saci mi imi viśiṣṭa naikarūpā 
    varapraṇidhāna siyā khu bodhiprāpte, 
    ma ahu siya narendra sattvasāro, 
    daśabaladhāri atulyadakṣiṇīyaḥ (1)
    saci mi siya na kṣetra evarūpaṁ 
    bahu adhanāna prabhūta divyacitraṁ, 
    sukhi na narakamaya duḥkhaprāpto, 
    ma ahu siyā ratano narāṇa rājā. (2)
    saci mi upagatasya bodhimaṇḍaṁ, 
    daśadiśi pravraji nāmadheyu kṣipraṁ 

p.22
   
pṛthu bahava anantabuddhakṣetrāṁ, 
    ma ahu siyā balaprāptu lokanātha. (3)
    saci khu ahu rameya kāmabhogāṁ, 
    smṛtimatigatiyā vihīnu santaḥ, 
    atulaśiva sameyamāṇa bodhi, 
    ma ahu siyā balaprāptu śāstu loke. (4)
    vipulaprabha atulyananta nāthā 
    diśi vidiśi sphuri sarvabuddhakṣetrāṁ, 
    rāga praśami praśamiya sarvadoṣamohāṁ, 
    narakagatismi praśāmi dhūmaketuṁ. (5)
    jāniya suruciraṁ viśālanetraṁ, 
    vidhuniya sarvanarāṇa andhakāram, 
    apaniya suna akṣaṇān aśeṣān, 
    upaniya svargapathān anantatejā. (6)
    na tapati nabha candrasūrya-ābhā 
    maṇigaṇa agniprabhā va devatānāṁ, 
    abhibhavati narendra-ābha sarvān 
    purimacariṁ pariśuddha ācaritvā. (7)
    puruṣavaru nidhāna duḥkhitānāṁ, 
    diśi vidiśāsu na asti evarūpā.
    kuśalaśatasahasra sarva pūrṇā, 
    parṣagato nadi buddhasiṁhanadaṁ. (8)
    purimajina svayaṁbhu satkaritvā, 
    vratatapakoṭi caritva aprameyāṁ, 
    pravara vara samesti jñānaskandhaṁ, 
    praṇidhibalaṁ paripūrṇa sattvasāro. (9)

p.23
    yathā bhagavan asaṅgajñānadarśī, 
    trividha prajānati saṁskṛtaṁ narendraḥ.
    aham api siya tulyadakṣiṇīyo, 
    viduḥ pravaro naranāyako narāṇāṁ. (10)
    saci mi ayu narendra evarūpā 
    praṇidhi samṛdhyati bodhi prāpuṇitvā, 
    calatu ayu sahasralokadhātūṁ 
    kusumu pravarṣa nabhātu devasaṁghān. (11)
    pracalita vasudhā pravarṣi puṣpāḥ, 
    tūryaśatā gagane tha saṁpraṇeduḥ. 
    divyaruciracandanasya cūrṇā, 
    abhikiri caiva bhaviṣyi loki buddha, iti. (12)
  evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur 
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā 
cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ. 
alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo 
bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.
  sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato 
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya 
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ 
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān 
nirdiśya, yathābhūtaṁ pratijñāpratipattisthito 
'bhūt. sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra-
māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ 
caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni 

p.24
varṣakoṭīnayutāśatasahasrāṇi na jātu 
kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda-
vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa-
spraṣṭavyasaṁjñā utpāditavān. sa daharo manohara eva 
surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo, 
'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko, 
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ 
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām 
arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma-
saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho 
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako, 
nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;
śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ; 
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ 
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ 
vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma 
svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān. 
evaṁ ca saṁprajāno 'bhūt. yad grāmanagara-
nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda-
gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa 
bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ; 
parāṁś ca tatraiva samādāpitavān. svayaṁ ca śīlakṣāntivīrya-
dhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān. 
tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ 
samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-

p.25
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti. 
  tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni 
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau 
pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā 
paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā 
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ 
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ 
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās, 
teṣāṁ na sukaro vākkarmanirdeśena paryanto 
'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve 
lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve 
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ; 
tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā 
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās, 
teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi-
gantum. 
  sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś 
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni 
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya 
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt, 
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ. 
lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya 
sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ, 

p.26
sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ 
ca niścaranti sma. sarvānnapānakhādyabhojyalehya-
rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ 
prasyandantaḥ prādurbhavanti. iti hi sarva-
pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur 
abhūt, pūrvaṁ bodhicaryāś caran. 
  evam ukte, āyuṣmān ānando bhagavantam etad avocat : 
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo 
'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta, 
utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha, 
etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān 
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ. 
api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim 
abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ 
ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame 
buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho 
nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ 
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-
saṁpadā samanvāgataḥ. amitā cāsya prabhā, yasyā 
na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi, 
iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, 
iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī, 
iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra-
koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra-
koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv 

p.27
khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni 
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya 
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni. 
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv 
ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya 
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā 
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-
prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana-
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-
prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.
  nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya 
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda 
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho, 
'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho, 
nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata-
raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya-
prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-
prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho, 
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-
jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate. 
  sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī, 
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-
kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī, 
kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy 

p.28
anyeṣv api anantāparyanteṣu buddhakṣetreṣu. 
  anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ 
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām 
ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ 
prabhāyāḥ. 
  na ca tathāgatasya vaiśāradyopacchedo bhavet. tat 
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṁkhyeyam 
acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis 
tathāgatasya cānuttaraṁ prajñāpratibhānam. 
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ 
śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ; 
iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka-
koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi, 
iyanti biṁbarāṇi, iyanti nayutāni, iyanty ayutāni, 
iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṁsi, iyantyo 
jāyā, iyanty aprameṇeyāṇi, iyanty asaṁkhyeyāni, iyanty 
agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti. 
  tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ 
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi 
tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ 
ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī-
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya 
prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ 
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo 
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām 
api, na gaṇito bhavet. 
  tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy 
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā

p.29
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ 
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā 
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre 
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad 
bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga 
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ. 
bhagavān āha : tad yathā sa eka udakabindur ; 
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair 
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa 
gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa, 
evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ 
śrāvakasannipātādīnām. evam anantāparyantas 
tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity 
eva saṁkhyāṁ gacchanti. 
  aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ, 
yasya na sukaraṁ pramāṇam adhigantum ; 
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, 
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā 
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti. 
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam 
aparyantam. tena sa tathāgato 'mitāyur ity ucyate. 
yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas, 
tathā sāṁprataṁ daśakalpās tasya bhagavato 
'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim 

p.30
abhisaṁbuddhasya. 
  tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī 
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā 
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv 
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir, 
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca 
tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau 
saṁvidyante. 
  sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā, 
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā, 
tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā. 
  te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā 
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ; 
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā 
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ. 
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya 
rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya 
vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya 
sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya 
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ 
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya 
lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya 
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā, 
aśmagarbhasya ca saptamasya.

p.31
  tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ 
vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ 
vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ 
vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ 
vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ 
vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-
mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni. 
  keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ 
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā, 
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy, 
aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni 
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā 
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy, 
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid 
ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ 
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ 
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi, 
raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ

p.32
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā 
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni 
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid 
ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita-
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi, 
sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ 
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā 
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi, 
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid 
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ 
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ, 
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi, 
lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ 
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā 
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni 
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
  sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena 
preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty, 
asecanako 'pratikūlaḥ śravaṇāya. 
  evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad 
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai 
ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ, 

p.33
samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ. 
santi tatra padmāny ardhayojanapramāṇāni, santi 
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, 
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt 
ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca 
raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-
varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair, 
yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu 
gatvā, sattvebhyo dharmaṁ deśayanti. evaṁ dakṣiṇapaścimottarāsu 
dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke 
'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ 
deśayanti. 
  tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā 
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ 
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-
rājāno, mahāsamudrāś ca na santi. samantāc ca tad 
buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha-
ratnasaṁnicitabhūmibhāgam. 
  evam ukta āyuṣmān ānando bhagavantam etad avocat : ye 
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva-
nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te 
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda, 
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā 
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā, 
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo 

p.34
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha : 
acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ. 
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ 
vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām 
acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām 
avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha : 
na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā, 
vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ 
kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ 
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te 
karaṇīyam. 
  tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā 
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ. 
santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana-
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ 
sukhavāhinyo, nānāsurabhigandhavārivāhinyo, 
nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ. 
tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya 
divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya, 
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā-
nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ 
karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño, 
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo, 

p.35
yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam 
āgacchanti. 
  tāsāṁ khalu punar ānanda mahānadīnām ubhayatas 
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra-
puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv 
ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ, 
teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ 
vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ 
kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ; 
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti : 
śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty : 
uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti : 
śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri 
bhavaty anusukham. 
  tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ; 
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā, 
haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-
saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā, 
vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā 
ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti, 
tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś 

p.36
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati, 
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye 
sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ 
śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ 
nāgacchati. yaś ca yaś ca yathārūpaṁ 
śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ 
śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam, 
saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ, 
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam, 
pratisaṁvicchabdaM śūnyatānimittāpraṇihitānabhisaMskāra-
ajātānutpādābhāvanirodhaśabdaM, śāntapraśāntopaśānta-
śabdaM, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, 
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaM ca 
śṛṇoti. ta evaMrūpāMś chabdāMś chrutvodāraprītiprāmodyaM 
pratilabhante, vivekasahagataM, virāgasahagataM, 
śāntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi-
pariniṣpattikuśalamūlasahagataM ca.
  sarvaśaś cānanda sukhāvatyāM lokadhātāv akuśalaśabdo 
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar 
duḥkhaM duḥkhaśabdo vā bhaviṣyati. 

p.37
  tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty 
ucyate saMkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaM 
gacchet, sukhāvatyāM lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; 
na tv eva śakyaM teṣāM sukhakāraṇānāṁ 
paryanto 'dhigantum. 
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye 
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa 
varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya-
saṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra-
paribhogair, evaṁrūpaśabdagandharasasparśāparibhogair, 
evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad 
yathāpi nāma devāḥ paranirmitavaśavartinaḥ. 
  na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā 
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar 
yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva 
saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na 
teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās 
tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva 
gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ 
bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati, 
tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ 
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-
patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ 
sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.
  te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśata-

p.38
sahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad-
buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ 
saṁjānanti. 
  te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni 
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni 
vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ, 
vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi 
mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair 
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ 
tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa-
vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti. 
  te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ, 
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-
sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna-
vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ 
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu 
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti 
ramante paricārayanti. 
  na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam 
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ 
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato 
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate, 
na bhavati viśārado, na prabhāsvara, evam eva devānāṁ 
paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate, 

p.39
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair, 
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa 
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena 
vā. tatrānanda yathā devāḥ paranirmitavaśavartina 
evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ. 
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-
kālasamaye pratyupasthite, samantāc caturdiśam ākula-
samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān, 
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān 
kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ; 
yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ 
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais 
tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ 
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ 
pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ 
pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad 
buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt 
saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni 
kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte 
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam 
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni 
niravaseṣam antardhīyante. 
  atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ 
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar 
api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni 
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,

p.40
'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame 
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir 
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ 
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno 
bhikṣuḥ. 
  tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-
grahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheya-
prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api 
nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha-
saṁjñā nāsti. 
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau 
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva-
varṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candana-
cūrṇaṁ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni 
vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi 
sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante. 
divyāś cāpsaraso nṛtyanti sma. 
  tasmin khalu punar ānanda buddhakṣetre ye sattvā 
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve 
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo 
rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya 
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa 
sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa. 
kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau 
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ

p.41
śakyaṁ paryanto 'dhigantum. 
  atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā 
abhāṣata : 
    sarve pi sattvāḥ sugatā bhaveyuḥ, 
    viśuddhajñānāḥ paramārthakovidā.
    te kalpakoṭīm atha vāpi uttarim, 
    sukhāvatīvarṇa prakāśayeyuḥ.(1)
    kṣaye kalpakoṭīya vrajeyu tāś ca, 
    sukhāvatīye na ca varṇa antaḥ. 
    kṣayaṁ na gacchet pratibhā teṣāṁ 
    prakāśayantāna tha varṇamālā.(2) 
    ye lokadhātūṁ paramāṇusadṛśāṁ 
    cchindeya bhindeya rajāṁś ca kuryāt, 
    ato bahū uttari lokadhātū 
    pūretva dānaṁ ratanehi dadyāt.(3) 
    na tā kalāṁ pi upamā pi tasya 
    puṇyasya bhontī pṛthulokadhātavaḥ, 
    yal lokadhātūya sukhāvatīye 
    śrutvaiva nāma bhavatīha puṇyaṁ (4)
    tato bahū puṇya bhaveta teṣāṁ, 
    ye śraddhaṇeya jinavacanasaṁjñā. 
    śraddhā hi mūlaṁ jagatasya prāptaye, 
    tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5) 
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ. 
tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya

p.42
daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu 
buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto 
nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ 
prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye 
kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ 
śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena 
prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ 
saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ. 
  ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar 
ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam 
avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv 
upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas 
tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite 
'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas 
te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva 
sukhāvatyāṁ lokadhātāv upapadyate. ya ānandākāṁkṣata, 
kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme 
tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ 
samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā 
tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni 
ca pariṇāmayitavyāni. 
  ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na 
ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti, 
tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ 
tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho 

p.43
varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa 
eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva 
tathagatadarśanaprasādālambanena samādhināpramuṣitayā 
smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti. 
  ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ 
samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ; 
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ 
pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na 
saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ 
manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre, 
te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ; 
sukhāvatyāṁ lokadhātāv upapatsyante ; 'vaivarttikāś 
ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ. 
  imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā 
daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya 
tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān 
ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu 
punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ 
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ 
tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya, 
paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś 
ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum. 
  atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ 
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata : 

p.44
    yathaiva gaṅgāya nadīya vālikā, 
    buddhāna kṣetrā purimena tāttakāḥ. 
    yato hi te āgami buddha vanditum 
    saṁbodhisattvā amitāyu nāyakaṁ.(1)
    bahupuṣpapuṭān gṛhītvā 
    nānāvarṇa surabhī manoramān, 
    okiranti naranāyakottamam 
    amita-āyu naradevapūjitam.(2)
    tatha dakṣiṇapaścimottarāsu 
    buddhāna kṣetrā diśatāsu tattakāḥ, 
    yato yato āgami buddha vanditum 
    saṁbodhisattvā amitāyu nāyakaṁ.(3)
    bahugandhapuṭān gṛhītvā 
    nānāvarṇa surabhī manoramān, 
    okiranti naranāyakottamaṁ 
    amita-āyu naradevapūjitam.(4)
    pūjitva ca te bahubodhisattvān, 
    vanditva pādām amitaprabhasya, 
    pradakṣiṇīkṛtya vadanti caivaṁ : 
    aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5)
    te puṣpapuṭāhi samokiranti 
    udagracittā atulāya prītaye, 
    vācaṁ prabhāṣanti punas tu : nāyake, 
    asmāpi kṣetraṁ siya evarūpaṁ.(6)

p.45
    taiḥ puṣpapuṭā iti kṣipta tatra 
    cchatraṁ tadā saṁsthihi yojanāśatāṁ, 
    svalaṁkṛtaṁ śobhati citradaṇḍaṁ, 
    cchādeti buddhasya samantakāyaṁ.(7)
    te bodhisattvās tatha satkaritvā, 
    kathā kathentī iti tatra tuṣṭaḥ :
    sulabdha lābhāḥ khalu tehi sattvaiḥ, 
    yehī śrutaṁ nāma narottamasya.(8)
    asmehi pī lābha sulabdha pūrvā 
    yad āgatasya ima buddhakṣetraṁ. 
    paśyātha svapnopama kṣetra kīdṛśaṁ, 
    yat kalpitaṁ kalpasahasra śāstunā.(9)
    paśyatha, buddho varapuṇyarāśiḥ, 
    parīvṛtu śobhati bodhisattvaiḥ. 
    amitābhasya ābhā amitaṁ ca tejaḥ, 
    amitā ca āyur, amitaś ca saṁghaḥ.(10)
    smitaṁ karontī amitāyu nāthaḥ 
    ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ, 
    ye niścaritvā mukhamaṇḍalābhaḥ 
    sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)
    tāḥ sarva arcīḥ punaretya tatra, 
    mūrdhne ca astaṁgami nāyakasya. 
    devamanuṣyā janayanti prītim, 

p.46
    arcis tadā astam itā viditvā.(12)
    uttiṣṭhate buddhasuto mahāyaśā 
    nāmnātha so hi avalokiteśvaraḥ : 
    ko hetur atra bhagavan, ko pratyayaḥ, 
    yena smitaṁ kurvasi lokanātha.(13)
    taṁ vyākarohī paramārthakovidā 
    hitānukampī bahusattvamocakaḥ. 
    śrutvā ti vācaṁ paramāṁ manoramāṁ, 
    udagracittā bhaviṣyanti sattvāḥ.(14)
    ye bodhisattvā bahulokadhātuṣu 
    sukhāvatīṁ prasthita buddhapaśyanā, 
    te śrutva prītiṁ vipulāṁ janetvā, 
    kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15)
    āgatya ca kṣetram idaṁ udāraṁ, 
    ṛddhībalaṁ prāpuṇi kṣipram eva, 
    divyaṁ ca cakṣus, tatha śrotra divyaṁ, 
    jātismaraḥ paramatakovidāś ca.(16)
    amitāyu buddhas tada vyākaroti : 
    mama hy ayaṁ praṇidhir abhūṣi pūrva. 
    kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ, 
    vrajeyu kṣetraṁ mama nityam eva.(17)
    sa me aya praṇidhi prapūrṇa śobhanā, 
    sattvāś ca enti bahulokadhātutaḥ. 
    āgatya kṣipraṁ mama te 'ntikasmin 
    avivarttikā bhontiha ekajātiyā.(18)
    tasmād ya icchatiha bodhisattvaḥ : 
    mamāpi kṣetraṁ siya evarūpaṁ. 
    ahaṁ pi sattvā bahu mocayeyaṁ,

p.47
    nāmena ghoṣena tha darśanena.(19)
    sa śīghraśīghraṁ tvaramāṇarūpaḥ, 
    sukhāvatīṁ gacchatu lokadhātuṁ. 
    gatvā ca pūrvam amitaprabhasya, 
    pūjetu buddhāna sahasrakoṭī.(20)
    buddhāna koṭīṁ bahu pūjayitvā, 
    ṛddhībalena bahu kṣetra gatvā, 
    kṛtvāna pūjāṁ sugatāna santike, 
    bhaktāgram eṣyanti sukhāvatī ta, iti.(21)
  tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ 
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny 
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ 
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ 
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo, 
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś, 
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś, 
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito, 
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro 
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro 
nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva-
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-
samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito, 
yathāśayasattvavijñaptisamalaṁkṛtaś ca. 
  tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya 
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati. 
tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ

p.48
śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo, 
yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā-
cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś 
cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo, 
yāvad bodhiparyantam. ye khalu punar ānanda 
sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad 
bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ. ye 
sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad 
bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ. 
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti, 
teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ 
pratikāṁkṣitavyaḥ. ye khalu punar ānanda sattvās taṁ 
bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad 
bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve 
ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ 
saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca 
kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ 
anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya 
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā, 
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-
nāvikalatayā. 
  tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ 
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās 
tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ; 
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā, 

p.49
udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś 
ca. 
  tasmin khalu punar ānanda buddhakṣetre ye śrāvakās 
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ; 
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā 
sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā. 
  atha khalv āyuṣmān ānando bhagavantam etad avocat : 
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau 
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara 
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita 
evānanda buddhakṣetrāc cyutvā tatropapannau. 
  tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, 
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, 
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ, 
kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ, 
pratilabdhakṣāntikā anantāparyantaguṇāḥ. 
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ 
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-
dharmāṇo, yāvad bodhiparyantaṁ. sarve ca 
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā 
tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ 
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ

p.50
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi. 
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ 
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani 
buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac 
cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty : 
evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-
cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ 
kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni 
pāṇau prādurbhavanti. te taiḥ puṣpair yāvad 
vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvapa-
rimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti. sacet punar 
ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti, 
teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ 
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ 
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty, 
abhiprakiranti. teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa 
utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti. 
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo 
dharaṇyāṁ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo 
viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe 
prādurbhavanti. santi triṁśatcatvāriṁśatpañcāśat, santi yojana-
śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. 
tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ; 
udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam 
asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni 
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar 
api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas 

p.51
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-
samṛddhiparipūryānūnayā suvibhaktābhāvitayā. 
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ 
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ 
kathyanti. na ca tatra buddhakṣetre sattvānāṁ kācit 
parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā, 
anuvicaranto na ratiṁ nāratim utpādayanti. 
prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ 
sarvaśas caiṣām evaṁ cittam nāsti. 
  tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye 
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā, nāsti svakasaṁjñā, 
nāsti mamasaṁjñā, nāsti vigraho, nāsti vivādo, nāsti 
virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, 
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ, 
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ, 
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ, 
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā, 
bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ; 
māṁsacakṣuḥ praticinvanti. divyaṁ cakṣur abhinirharanti. 
prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ; 
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa 
prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā, 
dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-

p.52
samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā, 
hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu 
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ 
pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna-
vihārino, 'nupalambhagocarā, niṣkiñcanā, 
nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā, 
anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino, 
'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na 
saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā, 
nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā, 
anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā 
buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā, 
pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa-
nirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattva-
śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana-
pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ; 
vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ 
sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca. 
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā 
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ; 
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ; 
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ 
suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ; 

p.53
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ; 
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ; 
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ 
sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ; 
pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ 
parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā 
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ; 
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ 
parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ; 
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ 
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ 
parāghnanto ; mahādharmaśaṅkham āpūrayanto ; 
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ 
prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ, 
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā, 
muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām, 
dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā, 
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā, 
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā, 

p.54
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ, 
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā, 
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ. 
  ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā, 
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā, 
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā, 
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā, 
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto, 
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ, 
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā, 
abhiyuktāḥ sātatyeṣu dharmeṣu. 
  īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ 
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy 
āyuṣpramāṇena tathāgato nirdiśed, na tv eva 
śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca 
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam 
apy etad ānandācintyam atulyam, yad idam : teṣāṁ 
ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam. 
  api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ 
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān 
amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate 

p.55
yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya 
taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ 
diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti, 
stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ. 
evam ukta, āyusmān ānando bhagavantam 
etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham 
amitaprabham amitāyuṣaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ 
draṣṭum, tāṁś ca bodhisattvān mahāsattvān 
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā 
cāyuṣmatānandeneyaṁ vāk, atha tāvad eva 
so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt 
tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ 
buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt. 
  tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ, 
ye kecit kālaparvatā vā, ratnaparvatā vā, 
merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā 
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni 
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā 
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni. 
  tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ 
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin 
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām 
adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ, 
sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam, 
sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ 

p.56
bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca 
bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ 
pariśuddhatvāt. 
  tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na 
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo, 
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy 
aikā syāt ; evam eva tasmin buddhakṣetre nāsty 
anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ 
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa 
ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas, 
taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya, 
sarvā diśaḥ prabhāsayan saṁdṛśyate. 
  tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau 
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ, 
śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena 
parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam. 
  tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam 
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre 
guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni, 
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni, 
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ; 
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād, 
gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ, 
nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita-
nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān 
āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān 

p.57
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite 
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi 
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre 
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān, 
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan. 
bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin 
nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām 
lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan 
nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra 
sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi 
punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ 
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi 
nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu 
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu 
vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam 
evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ 
manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi. 
  santi khalu punar atra bhagavan sattvā ya upapādukāḥ 
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan 
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ; 
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti. 
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu 
sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām 

p.58
utpādayanti, tena cittena kuśalamūlāny avaropayanti, 
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ 
sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny 
avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty 
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ 
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā 
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty 
amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya, 
na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ, 
svakucalamūlaṁ cābhiśraddhadhati, teṣām 
aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ 
muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ 
ciropapannānāṁ sattvānām. 
  paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ 
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā 
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād, 
dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā 
bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ 
saṁjñāmanasikāraiḥ. 
  tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya 
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam, 
avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ, 
dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ, 
dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra-
sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ, 
caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam. 
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto

p.59
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya 
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas, 
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga-
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro, 
darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu 
cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet. 
tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo 
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ 
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā, 
tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu 
khalu punar yena vyapanītena rājñā tatra bandhanāgāre 
prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān 
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño 
vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ. 
kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre 
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati. 
bhagavān āha : evam evājita, ye te bodhisattvāḥ 
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti 
buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena, 
tena ca cittaprasādamātreṇātra sukhāvatyāṁ 
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu 
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse 

p.60
prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ 
saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ, 
na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ 
pañca varṣaśatāni virahitā bhavanti buddhadarśanena, 
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena, 
sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te 
tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ 
pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti. 
na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam 
adhas tiryag vā. 
  paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni 
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni 
ca kuśalamūlāny avaropayitavyāni ca syuḥ. 
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa 
virāgayanti. paśyājita kiyan mahate 'narthāya 
bodhisattvānāṁ vicikitsā saṁvartata iti. 
  tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya 
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya 
sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv 
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān 
amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ. 
  evam ukte, 'jito bodhisattvo bhagavantam etad avocat : 
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt 
pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād 
ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha : 

p.61
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ 
pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante, 
pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī-
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ 
parīttataraiḥ kuśalamūlaiḥ. 
  duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni 
bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ; 
  pūrvāntare digbhāge ratnākaro nāma tathāgato viharati. 
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv 
upapatsyante ; 
  jyotiṣprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ 
sukhāvatyām lokadhātāv upapatsyante ; 
  virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  siṁhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni 
sukhāvatyāṁ lokadhātāv upapatsyante ; 

p.62
  balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  puṣpadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā 
bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena 
navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya 
yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ; 
  jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ 
sukhāvatyāṁ lokadhātāv upapatsyante ; 
  vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir 
bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ; 
  amitābhasya tathāgatasya darśanāya, vandanāya, 
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya. 
  etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni 
parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā 
upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ 
tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ 
paryanto 'dhigantum. 
  paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya 
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ 
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti, 
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante, 
'smiṁś ca dharmaparyāye. 
  tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ, 
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya, 

p.63
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām 
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ. 
tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām 
evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ 
samyaksaṁbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena 
śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye, 
vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam 
ārabdhavyam. antaśa ekarātrim divasam apy, eka-
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā 
sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā, 
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś 
cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca 
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ 
draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ 
parigṛhītum iti. 
  api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā 
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś 
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat 
saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ 
sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ 
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ 
śrotāvabhāsam āgacchanti. śrutvā codāraṁ prītiprāmodyaṁ 

p.64
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti, 
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti, 
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā 
pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na 
sukarā saṁkhyā kartum. 
  iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā. 
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya 
tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta-
ratnamayapadmabandhanāgārapraveśaḥ. durlabho 
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā 
kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ. 
yūyam idānīm abhiyujyata pratipadya vai. 
  asya khalu punar ajita dharmaparyāyasya mahatīṁ 
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām 
antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha-
yiṣyatha. 
  atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhā-
ṣata : 
    neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ, 
    ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1) 
    dṛṣṭo yaiś ca hi saṁbuddho 
    lokanātha prabhaṁkaraḥ, 
    sa gauravaiḥ śruto dharmaḥ 
    prītiṁ prāpsyanti te parāṁ.(2) 
    na śakta hīnebhi kuśīdadṛṣtibhiḥ 
    buddhāna dharmeṣu prasāda vinditum. 
    ye pūrvabuddheṣu akārṣu pūjāṁ,

p.65
    te lokanāthān caryāsu śikṣiṣu.(3) 
    yathāndhakāre puruṣo hy acakṣuḥ 
    mārgaṁ na jāne kutu saṁprakāśayet. 
    sarve tathā śrāvaka buddhajñāne 
    ajānakāḥ kiṁ punar anyasattvāḥ.(4) 
    buddho hi buddhasya guṇā prajānate. 
    na devanāgāsurayakṣaśrāvakāḥ. 
    pratyekabuddhāna pi ko gatī yatho, 
    buddhasya jñāne hi prakāśyamāne.(5) 
    yadi sarvasattvāḥ sugatā bhaveyuḥ 
    viśuddhajñānā paramakovidā, 
    te kalpakoṭīr atha vāpi uttare 
    ekasya buddhasya guṇān katheyuḥ.(6) 
    atrāntare nirvṛta te bhaveyuḥ 
    prakāśyamānā bahukalpakoṭīḥ, 
    na ca buddhajñānasya pramāṇu labhyate, 
    tathā hi jñānāś cariyaṁ jinānāṁ.(7) 
    tasmān naraḥ paṇḍita vijñajātiyaḥ, 
    yo mahya vākyam abhiśraddhadheyuḥ, 
    kṛtsnāṁ sa sākṣī jinajñānarāśiṁ. 
    buddha prajānāti girām udīrayet.(8) 
    kadāci labhyāti manuṣyalābhaḥ, 
    kadāci buddhāna pi prādurbhāvaḥ. 
    śraddhā tha prajñā sucireṇa lapsyate, 
    tasyārthaprajñair janayātha vīryaṁ.(9) 
    ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ 
    labhyanti prītiṁ sugataṁ smarantaḥ, 
    te mitram asmākam atītam adhvani, 
    ye buddhā bodhāya janenti cchandam, iti.(10) 

p.66
  asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne 
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu 
dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ 
prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś 
cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir 
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś 
ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy 
anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni 
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato 
'mitābhasya darśanakāmatayā. 
  sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā 
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa 
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ 
samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ 
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ 
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti. 
  tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ 
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi 
saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ 
saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny 
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ 
vijñaptam abhūt. 
  idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva 
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat 
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam 

p.67
abhyanandann iti. 
  bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām 
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-
parivartaḥ samāptaḥ. 



***************************************************************
Note: This e-text cannot be used for any commercial purpose.
Data input by Yoshimichi Fujita. Aug.14,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/